YouTube Downloader YouTube Video Downloader Download
Class 7 Sanskrit Chapter 8 Translation in Hindi || त्रिवर्णः ध्वजः ||
NCERT Solutions for Class 7 Sanskrit Chapter 8 त्रिवर्णः ध्वजः (केचन बालकाः काश्चन बालिकाश्व स्वतन्त्रतादिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्तः परस्पर संलपन्ति।) देवेशः – अद्य स्वतन्त्रता-दिवसः। अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति। डेविडः – शुचे ! जानासि त्वम् ? अस्माकं ध्वजस्य किं नाम ? शुचिः – अरे ! कः एतादृशः भारतीयः यः अस्य ध्वजस्य विषये न जानाति ? अस्माकं देशस्य ध्वजः त्रिवर्णः इति। शब्दार्था:- केचन बालकाः = कुछ बालक । काश्चन बालिकाः = कुछ बालिकाएँ। सोत्साहम् = उत्साहपूर्वक। गच्छन्तः = जाते हुए। परस्परम् = आपस में। संलपन्ति । वार्तालाप करते हैं, करती हैं। छात्राः = छात्र-छात्राएँ। प्रस्तोष्यन्ति = प्रस्तुत करेंगे, करेंगी। मोदकानि = लड्डू। मिलिष्यन्ति = मिलेंगे। जानासि = (तुम) जानती हो, जानते हो। त्रिवर्णः = तीन रंगों वाला। सरलार्थ:- (कुछ बालक और कुछ बालिकाएँ स्वतंत्रता दिवस के ध्वजारोहण के समारोह में उत्साहपूर्वक जाते हुए आपस में वार्तालाप करते हैं। देवेश – आज स्वतंत्रता दिवस...